Declension table of ?śanaka

Deva

MasculineSingularDualPlural
Nominativeśanakaḥ śanakau śanakāḥ
Vocativeśanaka śanakau śanakāḥ
Accusativeśanakam śanakau śanakān
Instrumentalśanakena śanakābhyām śanakaiḥ śanakebhiḥ
Dativeśanakāya śanakābhyām śanakebhyaḥ
Ablativeśanakāt śanakābhyām śanakebhyaḥ
Genitiveśanakasya śanakayoḥ śanakānām
Locativeśanake śanakayoḥ śanakeṣu

Compound śanaka -

Adverb -śanakam -śanakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria