सुबन्तावली ?शनक

Roma

पुमान्एकद्विबहु
प्रथमाशनकः शनकौ शनकाः
सम्बोधनम्शनक शनकौ शनकाः
द्वितीयाशनकम् शनकौ शनकान्
तृतीयाशनकेन शनकाभ्याम् शनकैः शनकेभिः
चतुर्थीशनकाय शनकाभ्याम् शनकेभ्यः
पञ्चमीशनकात् शनकाभ्याम् शनकेभ्यः
षष्ठीशनकस्य शनकयोः शनकानाम्
सप्तमीशनके शनकयोः शनकेषु

समास शनक

अव्यय ॰शनकम् ॰शनकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria