Declension table of ?śamīmandāramāhātmya

Deva

NeuterSingularDualPlural
Nominativeśamīmandāramāhātmyam śamīmandāramāhātmye śamīmandāramāhātmyāni
Vocativeśamīmandāramāhātmya śamīmandāramāhātmye śamīmandāramāhātmyāni
Accusativeśamīmandāramāhātmyam śamīmandāramāhātmye śamīmandāramāhātmyāni
Instrumentalśamīmandāramāhātmyena śamīmandāramāhātmyābhyām śamīmandāramāhātmyaiḥ
Dativeśamīmandāramāhātmyāya śamīmandāramāhātmyābhyām śamīmandāramāhātmyebhyaḥ
Ablativeśamīmandāramāhātmyāt śamīmandāramāhātmyābhyām śamīmandāramāhātmyebhyaḥ
Genitiveśamīmandāramāhātmyasya śamīmandāramāhātmyayoḥ śamīmandāramāhātmyānām
Locativeśamīmandāramāhātmye śamīmandāramāhātmyayoḥ śamīmandāramāhātmyeṣu

Compound śamīmandāramāhātmya -

Adverb -śamīmandāramāhātmyam -śamīmandāramāhātmyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria