सुबन्तावली ?शमीमन्दारमाहात्म्य

Roma

नपुंसकम्एकद्विबहु
प्रथमाशमीमन्दारमाहात्म्यम् शमीमन्दारमाहात्म्ये शमीमन्दारमाहात्म्यानि
सम्बोधनम्शमीमन्दारमाहात्म्य शमीमन्दारमाहात्म्ये शमीमन्दारमाहात्म्यानि
द्वितीयाशमीमन्दारमाहात्म्यम् शमीमन्दारमाहात्म्ये शमीमन्दारमाहात्म्यानि
तृतीयाशमीमन्दारमाहात्म्येन शमीमन्दारमाहात्म्याभ्याम् शमीमन्दारमाहात्म्यैः
चतुर्थीशमीमन्दारमाहात्म्याय शमीमन्दारमाहात्म्याभ्याम् शमीमन्दारमाहात्म्येभ्यः
पञ्चमीशमीमन्दारमाहात्म्यात् शमीमन्दारमाहात्म्याभ्याम् शमीमन्दारमाहात्म्येभ्यः
षष्ठीशमीमन्दारमाहात्म्यस्य शमीमन्दारमाहात्म्ययोः शमीमन्दारमाहात्म्यानाम्
सप्तमीशमीमन्दारमाहात्म्ये शमीमन्दारमाहात्म्ययोः शमीमन्दारमाहात्म्येषु

समास शमीमन्दारमाहात्म्य

अव्यय ॰शमीमन्दारमाहात्म्यम् ॰शमीमन्दारमाहात्म्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria