Declension table of śambhu

Deva

NeuterSingularDualPlural
Nominativeśambhu śambhunī śambhūni
Vocativeśambhu śambhunī śambhūni
Accusativeśambhu śambhunī śambhūni
Instrumentalśambhunā śambhubhyām śambhubhiḥ
Dativeśambhune śambhubhyām śambhubhyaḥ
Ablativeśambhunaḥ śambhubhyām śambhubhyaḥ
Genitiveśambhunaḥ śambhunoḥ śambhūnām
Locativeśambhuni śambhunoḥ śambhuṣu

Compound śambhu -

Adverb -śambhu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria