Declension table of śama

Deva

NeuterSingularDualPlural
Nominativeśamam śame śamāni
Vocativeśama śame śamāni
Accusativeśamam śame śamāni
Instrumentalśamena śamābhyām śamaiḥ
Dativeśamāya śamābhyām śamebhyaḥ
Ablativeśamāt śamābhyām śamebhyaḥ
Genitiveśamasya śamayoḥ śamānām
Locativeśame śamayoḥ śameṣu

Compound śama -

Adverb -śamam -śamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria