Declension table of ?śalaṅkaṭa

Deva

MasculineSingularDualPlural
Nominativeśalaṅkaṭaḥ śalaṅkaṭau śalaṅkaṭāḥ
Vocativeśalaṅkaṭa śalaṅkaṭau śalaṅkaṭāḥ
Accusativeśalaṅkaṭam śalaṅkaṭau śalaṅkaṭān
Instrumentalśalaṅkaṭena śalaṅkaṭābhyām śalaṅkaṭaiḥ śalaṅkaṭebhiḥ
Dativeśalaṅkaṭāya śalaṅkaṭābhyām śalaṅkaṭebhyaḥ
Ablativeśalaṅkaṭāt śalaṅkaṭābhyām śalaṅkaṭebhyaḥ
Genitiveśalaṅkaṭasya śalaṅkaṭayoḥ śalaṅkaṭānām
Locativeśalaṅkaṭe śalaṅkaṭayoḥ śalaṅkaṭeṣu

Compound śalaṅkaṭa -

Adverb -śalaṅkaṭam -śalaṅkaṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria