सुबन्तावली ?शलङ्कट

Roma

पुमान्एकद्विबहु
प्रथमाशलङ्कटः शलङ्कटौ शलङ्कटाः
सम्बोधनम्शलङ्कट शलङ्कटौ शलङ्कटाः
द्वितीयाशलङ्कटम् शलङ्कटौ शलङ्कटान्
तृतीयाशलङ्कटेन शलङ्कटाभ्याम् शलङ्कटैः शलङ्कटेभिः
चतुर्थीशलङ्कटाय शलङ्कटाभ्याम् शलङ्कटेभ्यः
पञ्चमीशलङ्कटात् शलङ्कटाभ्याम् शलङ्कटेभ्यः
षष्ठीशलङ्कटस्य शलङ्कटयोः शलङ्कटानाम्
सप्तमीशलङ्कटे शलङ्कटयोः शलङ्कटेषु

समास शलङ्कट

अव्यय ॰शलङ्कटम् ॰शलङ्कटात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria