Declension table of śabdabheda

Deva

MasculineSingularDualPlural
Nominativeśabdabhedaḥ śabdabhedau śabdabhedāḥ
Vocativeśabdabheda śabdabhedau śabdabhedāḥ
Accusativeśabdabhedam śabdabhedau śabdabhedān
Instrumentalśabdabhedena śabdabhedābhyām śabdabhedaiḥ śabdabhedebhiḥ
Dativeśabdabhedāya śabdabhedābhyām śabdabhedebhyaḥ
Ablativeśabdabhedāt śabdabhedābhyām śabdabhedebhyaḥ
Genitiveśabdabhedasya śabdabhedayoḥ śabdabhedānām
Locativeśabdabhede śabdabhedayoḥ śabdabhedeṣu

Compound śabdabheda -

Adverb -śabdabhedam -śabdabhedāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria