Declension table of ?śabdānuśiṣṭi

Deva

FeminineSingularDualPlural
Nominativeśabdānuśiṣṭiḥ śabdānuśiṣṭī śabdānuśiṣṭayaḥ
Vocativeśabdānuśiṣṭe śabdānuśiṣṭī śabdānuśiṣṭayaḥ
Accusativeśabdānuśiṣṭim śabdānuśiṣṭī śabdānuśiṣṭīḥ
Instrumentalśabdānuśiṣṭyā śabdānuśiṣṭibhyām śabdānuśiṣṭibhiḥ
Dativeśabdānuśiṣṭyai śabdānuśiṣṭaye śabdānuśiṣṭibhyām śabdānuśiṣṭibhyaḥ
Ablativeśabdānuśiṣṭyāḥ śabdānuśiṣṭeḥ śabdānuśiṣṭibhyām śabdānuśiṣṭibhyaḥ
Genitiveśabdānuśiṣṭyāḥ śabdānuśiṣṭeḥ śabdānuśiṣṭyoḥ śabdānuśiṣṭīnām
Locativeśabdānuśiṣṭyām śabdānuśiṣṭau śabdānuśiṣṭyoḥ śabdānuśiṣṭiṣu

Compound śabdānuśiṣṭi -

Adverb -śabdānuśiṣṭi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria