सुबन्तावली ?शब्दानुशिष्टि

Roma

स्त्रीएकद्विबहु
प्रथमाशब्दानुशिष्टिः शब्दानुशिष्टी शब्दानुशिष्टयः
सम्बोधनम्शब्दानुशिष्टे शब्दानुशिष्टी शब्दानुशिष्टयः
द्वितीयाशब्दानुशिष्टिम् शब्दानुशिष्टी शब्दानुशिष्टीः
तृतीयाशब्दानुशिष्ट्या शब्दानुशिष्टिभ्याम् शब्दानुशिष्टिभिः
चतुर्थीशब्दानुशिष्ट्यै शब्दानुशिष्टये शब्दानुशिष्टिभ्याम् शब्दानुशिष्टिभ्यः
पञ्चमीशब्दानुशिष्ट्याः शब्दानुशिष्टेः शब्दानुशिष्टिभ्याम् शब्दानुशिष्टिभ्यः
षष्ठीशब्दानुशिष्ट्याः शब्दानुशिष्टेः शब्दानुशिष्ट्योः शब्दानुशिष्टीनाम्
सप्तमीशब्दानुशिष्ट्याम् शब्दानुशिष्टौ शब्दानुशिष्ट्योः शब्दानुशिष्टिषु

समास शब्दानुशिष्टि

अव्यय ॰शब्दानुशिष्टि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria