Declension table of ?śāstraprakāśikā

Deva

FeminineSingularDualPlural
Nominativeśāstraprakāśikā śāstraprakāśike śāstraprakāśikāḥ
Vocativeśāstraprakāśike śāstraprakāśike śāstraprakāśikāḥ
Accusativeśāstraprakāśikām śāstraprakāśike śāstraprakāśikāḥ
Instrumentalśāstraprakāśikayā śāstraprakāśikābhyām śāstraprakāśikābhiḥ
Dativeśāstraprakāśikāyai śāstraprakāśikābhyām śāstraprakāśikābhyaḥ
Ablativeśāstraprakāśikāyāḥ śāstraprakāśikābhyām śāstraprakāśikābhyaḥ
Genitiveśāstraprakāśikāyāḥ śāstraprakāśikayoḥ śāstraprakāśikānām
Locativeśāstraprakāśikāyām śāstraprakāśikayoḥ śāstraprakāśikāsu

Adverb -śāstraprakāśikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria