सुबन्तावली ?शास्त्रप्रकाशिका

Roma

स्त्रीएकद्विबहु
प्रथमाशास्त्रप्रकाशिका शास्त्रप्रकाशिके शास्त्रप्रकाशिकाः
सम्बोधनम्शास्त्रप्रकाशिके शास्त्रप्रकाशिके शास्त्रप्रकाशिकाः
द्वितीयाशास्त्रप्रकाशिकाम् शास्त्रप्रकाशिके शास्त्रप्रकाशिकाः
तृतीयाशास्त्रप्रकाशिकया शास्त्रप्रकाशिकाभ्याम् शास्त्रप्रकाशिकाभिः
चतुर्थीशास्त्रप्रकाशिकायै शास्त्रप्रकाशिकाभ्याम् शास्त्रप्रकाशिकाभ्यः
पञ्चमीशास्त्रप्रकाशिकायाः शास्त्रप्रकाशिकाभ्याम् शास्त्रप्रकाशिकाभ्यः
षष्ठीशास्त्रप्रकाशिकायाः शास्त्रप्रकाशिकयोः शास्त्रप्रकाशिकानाम्
सप्तमीशास्त्रप्रकाशिकायाम् शास्त्रप्रकाशिकयोः शास्त्रप्रकाशिकासु

अव्यय ॰शास्त्रप्रकाशिकम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria