Declension table of ?śāstrābhijña

Deva

MasculineSingularDualPlural
Nominativeśāstrābhijñaḥ śāstrābhijñau śāstrābhijñāḥ
Vocativeśāstrābhijña śāstrābhijñau śāstrābhijñāḥ
Accusativeśāstrābhijñam śāstrābhijñau śāstrābhijñān
Instrumentalśāstrābhijñena śāstrābhijñābhyām śāstrābhijñaiḥ śāstrābhijñebhiḥ
Dativeśāstrābhijñāya śāstrābhijñābhyām śāstrābhijñebhyaḥ
Ablativeśāstrābhijñāt śāstrābhijñābhyām śāstrābhijñebhyaḥ
Genitiveśāstrābhijñasya śāstrābhijñayoḥ śāstrābhijñānām
Locativeśāstrābhijñe śāstrābhijñayoḥ śāstrābhijñeṣu

Compound śāstrābhijña -

Adverb -śāstrābhijñam -śāstrābhijñāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria