सुबन्तावली ?शास्त्राभिज्ञ

Roma

पुमान्एकद्विबहु
प्रथमाशास्त्राभिज्ञः शास्त्राभिज्ञौ शास्त्राभिज्ञाः
सम्बोधनम्शास्त्राभिज्ञ शास्त्राभिज्ञौ शास्त्राभिज्ञाः
द्वितीयाशास्त्राभिज्ञम् शास्त्राभिज्ञौ शास्त्राभिज्ञान्
तृतीयाशास्त्राभिज्ञेन शास्त्राभिज्ञाभ्याम् शास्त्राभिज्ञैः शास्त्राभिज्ञेभिः
चतुर्थीशास्त्राभिज्ञाय शास्त्राभिज्ञाभ्याम् शास्त्राभिज्ञेभ्यः
पञ्चमीशास्त्राभिज्ञात् शास्त्राभिज्ञाभ्याम् शास्त्राभिज्ञेभ्यः
षष्ठीशास्त्राभिज्ञस्य शास्त्राभिज्ञयोः शास्त्राभिज्ञानाम्
सप्तमीशास्त्राभिज्ञे शास्त्राभिज्ञयोः शास्त्राभिज्ञेषु

समास शास्त्राभिज्ञ

अव्यय ॰शास्त्राभिज्ञम् ॰शास्त्राभिज्ञात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria