Declension table of ?śārdūlasamavikramā

Deva

FeminineSingularDualPlural
Nominativeśārdūlasamavikramā śārdūlasamavikrame śārdūlasamavikramāḥ
Vocativeśārdūlasamavikrame śārdūlasamavikrame śārdūlasamavikramāḥ
Accusativeśārdūlasamavikramām śārdūlasamavikrame śārdūlasamavikramāḥ
Instrumentalśārdūlasamavikramayā śārdūlasamavikramābhyām śārdūlasamavikramābhiḥ
Dativeśārdūlasamavikramāyai śārdūlasamavikramābhyām śārdūlasamavikramābhyaḥ
Ablativeśārdūlasamavikramāyāḥ śārdūlasamavikramābhyām śārdūlasamavikramābhyaḥ
Genitiveśārdūlasamavikramāyāḥ śārdūlasamavikramayoḥ śārdūlasamavikramāṇām
Locativeśārdūlasamavikramāyām śārdūlasamavikramayoḥ śārdūlasamavikramāsu

Adverb -śārdūlasamavikramam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria