सुबन्तावली ?शार्दूलसमविक्रमा

Roma

स्त्रीएकद्विबहु
प्रथमाशार्दूलसमविक्रमा शार्दूलसमविक्रमे शार्दूलसमविक्रमाः
सम्बोधनम्शार्दूलसमविक्रमे शार्दूलसमविक्रमे शार्दूलसमविक्रमाः
द्वितीयाशार्दूलसमविक्रमाम् शार्दूलसमविक्रमे शार्दूलसमविक्रमाः
तृतीयाशार्दूलसमविक्रमया शार्दूलसमविक्रमाभ्याम् शार्दूलसमविक्रमाभिः
चतुर्थीशार्दूलसमविक्रमायै शार्दूलसमविक्रमाभ्याम् शार्दूलसमविक्रमाभ्यः
पञ्चमीशार्दूलसमविक्रमायाः शार्दूलसमविक्रमाभ्याम् शार्दूलसमविक्रमाभ्यः
षष्ठीशार्दूलसमविक्रमायाः शार्दूलसमविक्रमयोः शार्दूलसमविक्रमाणाम्
सप्तमीशार्दूलसमविक्रमायाम् शार्दूलसमविक्रमयोः शार्दूलसमविक्रमासु

अव्यय ॰शार्दूलसमविक्रमम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria