Declension table of ?śāradaśarvarī

Deva

FeminineSingularDualPlural
Nominativeśāradaśarvarī śāradaśarvaryau śāradaśarvaryaḥ
Vocativeśāradaśarvari śāradaśarvaryau śāradaśarvaryaḥ
Accusativeśāradaśarvarīm śāradaśarvaryau śāradaśarvarīḥ
Instrumentalśāradaśarvaryā śāradaśarvarībhyām śāradaśarvarībhiḥ
Dativeśāradaśarvaryai śāradaśarvarībhyām śāradaśarvarībhyaḥ
Ablativeśāradaśarvaryāḥ śāradaśarvarībhyām śāradaśarvarībhyaḥ
Genitiveśāradaśarvaryāḥ śāradaśarvaryoḥ śāradaśarvarīṇām
Locativeśāradaśarvaryām śāradaśarvaryoḥ śāradaśarvarīṣu

Compound śāradaśarvari - śāradaśarvarī -

Adverb -śāradaśarvari

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria