सुबन्तावली ?शारदशर्वरी

Roma

स्त्रीएकद्विबहु
प्रथमाशारदशर्वरी शारदशर्वर्यौ शारदशर्वर्यः
सम्बोधनम्शारदशर्वरि शारदशर्वर्यौ शारदशर्वर्यः
द्वितीयाशारदशर्वरीम् शारदशर्वर्यौ शारदशर्वरीः
तृतीयाशारदशर्वर्या शारदशर्वरीभ्याम् शारदशर्वरीभिः
चतुर्थीशारदशर्वर्यै शारदशर्वरीभ्याम् शारदशर्वरीभ्यः
पञ्चमीशारदशर्वर्याः शारदशर्वरीभ्याम् शारदशर्वरीभ्यः
षष्ठीशारदशर्वर्याः शारदशर्वर्योः शारदशर्वरीणाम्
सप्तमीशारदशर्वर्याम् शारदशर्वर्योः शारदशर्वरीषु

समास शारदशर्वरि शारदशर्वरी

अव्यय ॰शारदशर्वरि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria