Declension table of ?śālagrāmamāhātmya

Deva

NeuterSingularDualPlural
Nominativeśālagrāmamāhātmyam śālagrāmamāhātmye śālagrāmamāhātmyāni
Vocativeśālagrāmamāhātmya śālagrāmamāhātmye śālagrāmamāhātmyāni
Accusativeśālagrāmamāhātmyam śālagrāmamāhātmye śālagrāmamāhātmyāni
Instrumentalśālagrāmamāhātmyena śālagrāmamāhātmyābhyām śālagrāmamāhātmyaiḥ
Dativeśālagrāmamāhātmyāya śālagrāmamāhātmyābhyām śālagrāmamāhātmyebhyaḥ
Ablativeśālagrāmamāhātmyāt śālagrāmamāhātmyābhyām śālagrāmamāhātmyebhyaḥ
Genitiveśālagrāmamāhātmyasya śālagrāmamāhātmyayoḥ śālagrāmamāhātmyānām
Locativeśālagrāmamāhātmye śālagrāmamāhātmyayoḥ śālagrāmamāhātmyeṣu

Compound śālagrāmamāhātmya -

Adverb -śālagrāmamāhātmyam -śālagrāmamāhātmyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria