सुबन्तावली ?शालग्राममाहात्म्य

Roma

नपुंसकम्एकद्विबहु
प्रथमाशालग्राममाहात्म्यम् शालग्राममाहात्म्ये शालग्राममाहात्म्यानि
सम्बोधनम्शालग्राममाहात्म्य शालग्राममाहात्म्ये शालग्राममाहात्म्यानि
द्वितीयाशालग्राममाहात्म्यम् शालग्राममाहात्म्ये शालग्राममाहात्म्यानि
तृतीयाशालग्राममाहात्म्येन शालग्राममाहात्म्याभ्याम् शालग्राममाहात्म्यैः
चतुर्थीशालग्राममाहात्म्याय शालग्राममाहात्म्याभ्याम् शालग्राममाहात्म्येभ्यः
पञ्चमीशालग्राममाहात्म्यात् शालग्राममाहात्म्याभ्याम् शालग्राममाहात्म्येभ्यः
षष्ठीशालग्राममाहात्म्यस्य शालग्राममाहात्म्ययोः शालग्राममाहात्म्यानाम्
सप्तमीशालग्राममाहात्म्ये शालग्राममाहात्म्ययोः शालग्राममाहात्म्येषु

समास शालग्राममाहात्म्य

अव्यय ॰शालग्राममाहात्म्यम् ॰शालग्राममाहात्म्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria