Declension table of ?śābaramahātantra

Deva

NeuterSingularDualPlural
Nominativeśābaramahātantram śābaramahātantre śābaramahātantrāṇi
Vocativeśābaramahātantra śābaramahātantre śābaramahātantrāṇi
Accusativeśābaramahātantram śābaramahātantre śābaramahātantrāṇi
Instrumentalśābaramahātantreṇa śābaramahātantrābhyām śābaramahātantraiḥ
Dativeśābaramahātantrāya śābaramahātantrābhyām śābaramahātantrebhyaḥ
Ablativeśābaramahātantrāt śābaramahātantrābhyām śābaramahātantrebhyaḥ
Genitiveśābaramahātantrasya śābaramahātantrayoḥ śābaramahātantrāṇām
Locativeśābaramahātantre śābaramahātantrayoḥ śābaramahātantreṣu

Compound śābaramahātantra -

Adverb -śābaramahātantram -śābaramahātantrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria