सुबन्तावली ?शाबरमहातन्त्र

Roma

नपुंसकम्एकद्विबहु
प्रथमाशाबरमहातन्त्रम् शाबरमहातन्त्रे शाबरमहातन्त्राणि
सम्बोधनम्शाबरमहातन्त्र शाबरमहातन्त्रे शाबरमहातन्त्राणि
द्वितीयाशाबरमहातन्त्रम् शाबरमहातन्त्रे शाबरमहातन्त्राणि
तृतीयाशाबरमहातन्त्रेण शाबरमहातन्त्राभ्याम् शाबरमहातन्त्रैः
चतुर्थीशाबरमहातन्त्राय शाबरमहातन्त्राभ्याम् शाबरमहातन्त्रेभ्यः
पञ्चमीशाबरमहातन्त्रात् शाबरमहातन्त्राभ्याम् शाबरमहातन्त्रेभ्यः
षष्ठीशाबरमहातन्त्रस्य शाबरमहातन्त्रयोः शाबरमहातन्त्राणाम्
सप्तमीशाबरमहातन्त्रे शाबरमहातन्त्रयोः शाबरमहातन्त्रेषु

समास शाबरमहातन्त्र

अव्यय ॰शाबरमहातन्त्रम् ॰शाबरमहातन्त्रात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria