Declension table of ?śaṅkarakavi

Deva

MasculineSingularDualPlural
Nominativeśaṅkarakaviḥ śaṅkarakavī śaṅkarakavayaḥ
Vocativeśaṅkarakave śaṅkarakavī śaṅkarakavayaḥ
Accusativeśaṅkarakavim śaṅkarakavī śaṅkarakavīn
Instrumentalśaṅkarakaviṇā śaṅkarakavibhyām śaṅkarakavibhiḥ
Dativeśaṅkarakavaye śaṅkarakavibhyām śaṅkarakavibhyaḥ
Ablativeśaṅkarakaveḥ śaṅkarakavibhyām śaṅkarakavibhyaḥ
Genitiveśaṅkarakaveḥ śaṅkarakavyoḥ śaṅkarakavīṇām
Locativeśaṅkarakavau śaṅkarakavyoḥ śaṅkarakaviṣu

Compound śaṅkarakavi -

Adverb -śaṅkarakavi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria