सुबन्तावली ?शङ्करकवि

Roma

पुमान्एकद्विबहु
प्रथमाशङ्करकविः शङ्करकवी शङ्करकवयः
सम्बोधनम्शङ्करकवे शङ्करकवी शङ्करकवयः
द्वितीयाशङ्करकविम् शङ्करकवी शङ्करकवीन्
तृतीयाशङ्करकविणा शङ्करकविभ्याम् शङ्करकविभिः
चतुर्थीशङ्करकवये शङ्करकविभ्याम् शङ्करकविभ्यः
पञ्चमीशङ्करकवेः शङ्करकविभ्याम् शङ्करकविभ्यः
षष्ठीशङ्करकवेः शङ्करकव्योः शङ्करकवीणाम्
सप्तमीशङ्करकवौ शङ्करकव्योः शङ्करकविषु

समास शङ्करकवि

अव्यय ॰शङ्करकवि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria