Declension table of ?śaṅkaradigvijayasāra

Deva

MasculineSingularDualPlural
Nominativeśaṅkaradigvijayasāraḥ śaṅkaradigvijayasārau śaṅkaradigvijayasārāḥ
Vocativeśaṅkaradigvijayasāra śaṅkaradigvijayasārau śaṅkaradigvijayasārāḥ
Accusativeśaṅkaradigvijayasāram śaṅkaradigvijayasārau śaṅkaradigvijayasārān
Instrumentalśaṅkaradigvijayasāreṇa śaṅkaradigvijayasārābhyām śaṅkaradigvijayasāraiḥ śaṅkaradigvijayasārebhiḥ
Dativeśaṅkaradigvijayasārāya śaṅkaradigvijayasārābhyām śaṅkaradigvijayasārebhyaḥ
Ablativeśaṅkaradigvijayasārāt śaṅkaradigvijayasārābhyām śaṅkaradigvijayasārebhyaḥ
Genitiveśaṅkaradigvijayasārasya śaṅkaradigvijayasārayoḥ śaṅkaradigvijayasārāṇām
Locativeśaṅkaradigvijayasāre śaṅkaradigvijayasārayoḥ śaṅkaradigvijayasāreṣu

Compound śaṅkaradigvijayasāra -

Adverb -śaṅkaradigvijayasāram -śaṅkaradigvijayasārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria