सुबन्तावली ?शङ्करदिग्विजयसार

Roma

पुमान्एकद्विबहु
प्रथमाशङ्करदिग्विजयसारः शङ्करदिग्विजयसारौ शङ्करदिग्विजयसाराः
सम्बोधनम्शङ्करदिग्विजयसार शङ्करदिग्विजयसारौ शङ्करदिग्विजयसाराः
द्वितीयाशङ्करदिग्विजयसारम् शङ्करदिग्विजयसारौ शङ्करदिग्विजयसारान्
तृतीयाशङ्करदिग्विजयसारेण शङ्करदिग्विजयसाराभ्याम् शङ्करदिग्विजयसारैः शङ्करदिग्विजयसारेभिः
चतुर्थीशङ्करदिग्विजयसाराय शङ्करदिग्विजयसाराभ्याम् शङ्करदिग्विजयसारेभ्यः
पञ्चमीशङ्करदिग्विजयसारात् शङ्करदिग्विजयसाराभ्याम् शङ्करदिग्विजयसारेभ्यः
षष्ठीशङ्करदिग्विजयसारस्य शङ्करदिग्विजयसारयोः शङ्करदिग्विजयसाराणाम्
सप्तमीशङ्करदिग्विजयसारे शङ्करदिग्विजयसारयोः शङ्करदिग्विजयसारेषु

समास शङ्करदिग्विजयसार

अव्यय ॰शङ्करदिग्विजयसारम् ॰शङ्करदिग्विजयसारात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria