Declension table of ?śaṅkaradigvijaya

Deva

MasculineSingularDualPlural
Nominativeśaṅkaradigvijayaḥ śaṅkaradigvijayau śaṅkaradigvijayāḥ
Vocativeśaṅkaradigvijaya śaṅkaradigvijayau śaṅkaradigvijayāḥ
Accusativeśaṅkaradigvijayam śaṅkaradigvijayau śaṅkaradigvijayān
Instrumentalśaṅkaradigvijayena śaṅkaradigvijayābhyām śaṅkaradigvijayaiḥ śaṅkaradigvijayebhiḥ
Dativeśaṅkaradigvijayāya śaṅkaradigvijayābhyām śaṅkaradigvijayebhyaḥ
Ablativeśaṅkaradigvijayāt śaṅkaradigvijayābhyām śaṅkaradigvijayebhyaḥ
Genitiveśaṅkaradigvijayasya śaṅkaradigvijayayoḥ śaṅkaradigvijayānām
Locativeśaṅkaradigvijaye śaṅkaradigvijayayoḥ śaṅkaradigvijayeṣu

Compound śaṅkaradigvijaya -

Adverb -śaṅkaradigvijayam -śaṅkaradigvijayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria