सुबन्तावली ?शङ्करदिग्विजय

Roma

पुमान्एकद्विबहु
प्रथमाशङ्करदिग्विजयः शङ्करदिग्विजयौ शङ्करदिग्विजयाः
सम्बोधनम्शङ्करदिग्विजय शङ्करदिग्विजयौ शङ्करदिग्विजयाः
द्वितीयाशङ्करदिग्विजयम् शङ्करदिग्विजयौ शङ्करदिग्विजयान्
तृतीयाशङ्करदिग्विजयेन शङ्करदिग्विजयाभ्याम् शङ्करदिग्विजयैः शङ्करदिग्विजयेभिः
चतुर्थीशङ्करदिग्विजयाय शङ्करदिग्विजयाभ्याम् शङ्करदिग्विजयेभ्यः
पञ्चमीशङ्करदिग्विजयात् शङ्करदिग्विजयाभ्याम् शङ्करदिग्विजयेभ्यः
षष्ठीशङ्करदिग्विजयस्य शङ्करदिग्विजययोः शङ्करदिग्विजयानाम्
सप्तमीशङ्करदिग्विजये शङ्करदिग्विजययोः शङ्करदिग्विजयेषु

समास शङ्करदिग्विजय

अव्यय ॰शङ्करदिग्विजयम् ॰शङ्करदिग्विजयात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria