Declension table of ?śaṅkaradatta

Deva

MasculineSingularDualPlural
Nominativeśaṅkaradattaḥ śaṅkaradattau śaṅkaradattāḥ
Vocativeśaṅkaradatta śaṅkaradattau śaṅkaradattāḥ
Accusativeśaṅkaradattam śaṅkaradattau śaṅkaradattān
Instrumentalśaṅkaradattena śaṅkaradattābhyām śaṅkaradattaiḥ śaṅkaradattebhiḥ
Dativeśaṅkaradattāya śaṅkaradattābhyām śaṅkaradattebhyaḥ
Ablativeśaṅkaradattāt śaṅkaradattābhyām śaṅkaradattebhyaḥ
Genitiveśaṅkaradattasya śaṅkaradattayoḥ śaṅkaradattānām
Locativeśaṅkaradatte śaṅkaradattayoḥ śaṅkaradatteṣu

Compound śaṅkaradatta -

Adverb -śaṅkaradattam -śaṅkaradattāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria