सुबन्तावली ?शङ्करदत्त

Roma

पुमान्एकद्विबहु
प्रथमाशङ्करदत्तः शङ्करदत्तौ शङ्करदत्ताः
सम्बोधनम्शङ्करदत्त शङ्करदत्तौ शङ्करदत्ताः
द्वितीयाशङ्करदत्तम् शङ्करदत्तौ शङ्करदत्तान्
तृतीयाशङ्करदत्तेन शङ्करदत्ताभ्याम् शङ्करदत्तैः शङ्करदत्तेभिः
चतुर्थीशङ्करदत्ताय शङ्करदत्ताभ्याम् शङ्करदत्तेभ्यः
पञ्चमीशङ्करदत्तात् शङ्करदत्ताभ्याम् शङ्करदत्तेभ्यः
षष्ठीशङ्करदत्तस्य शङ्करदत्तयोः शङ्करदत्तानाम्
सप्तमीशङ्करदत्ते शङ्करदत्तयोः शङ्करदत्तेषु

समास शङ्करदत्त

अव्यय ॰शङ्करदत्तम् ॰शङ्करदत्तात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria