Declension table of ?śaṅkarānandatīrtha

Deva

MasculineSingularDualPlural
Nominativeśaṅkarānandatīrthaḥ śaṅkarānandatīrthau śaṅkarānandatīrthāḥ
Vocativeśaṅkarānandatīrtha śaṅkarānandatīrthau śaṅkarānandatīrthāḥ
Accusativeśaṅkarānandatīrtham śaṅkarānandatīrthau śaṅkarānandatīrthān
Instrumentalśaṅkarānandatīrthena śaṅkarānandatīrthābhyām śaṅkarānandatīrthaiḥ śaṅkarānandatīrthebhiḥ
Dativeśaṅkarānandatīrthāya śaṅkarānandatīrthābhyām śaṅkarānandatīrthebhyaḥ
Ablativeśaṅkarānandatīrthāt śaṅkarānandatīrthābhyām śaṅkarānandatīrthebhyaḥ
Genitiveśaṅkarānandatīrthasya śaṅkarānandatīrthayoḥ śaṅkarānandatīrthānām
Locativeśaṅkarānandatīrthe śaṅkarānandatīrthayoḥ śaṅkarānandatīrtheṣu

Compound śaṅkarānandatīrtha -

Adverb -śaṅkarānandatīrtham -śaṅkarānandatīrthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria