सुबन्तावली ?शङ्करानन्दतीर्थ

Roma

पुमान्एकद्विबहु
प्रथमाशङ्करानन्दतीर्थः शङ्करानन्दतीर्थौ शङ्करानन्दतीर्थाः
सम्बोधनम्शङ्करानन्दतीर्थ शङ्करानन्दतीर्थौ शङ्करानन्दतीर्थाः
द्वितीयाशङ्करानन्दतीर्थम् शङ्करानन्दतीर्थौ शङ्करानन्दतीर्थान्
तृतीयाशङ्करानन्दतीर्थेन शङ्करानन्दतीर्थाभ्याम् शङ्करानन्दतीर्थैः शङ्करानन्दतीर्थेभिः
चतुर्थीशङ्करानन्दतीर्थाय शङ्करानन्दतीर्थाभ्याम् शङ्करानन्दतीर्थेभ्यः
पञ्चमीशङ्करानन्दतीर्थात् शङ्करानन्दतीर्थाभ्याम् शङ्करानन्दतीर्थेभ्यः
षष्ठीशङ्करानन्दतीर्थस्य शङ्करानन्दतीर्थयोः शङ्करानन्दतीर्थानाम्
सप्तमीशङ्करानन्दतीर्थे शङ्करानन्दतीर्थयोः शङ्करानन्दतीर्थेषु

समास शङ्करानन्दतीर्थ

अव्यय ॰शङ्करानन्दतीर्थम् ॰शङ्करानन्दतीर्थात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria