Declension table of ?śaṅkarācāryavijayaḍiṇḍima

Deva

NeuterSingularDualPlural
Nominativeśaṅkarācāryavijayaḍiṇḍimam śaṅkarācāryavijayaḍiṇḍime śaṅkarācāryavijayaḍiṇḍimāni
Vocativeśaṅkarācāryavijayaḍiṇḍima śaṅkarācāryavijayaḍiṇḍime śaṅkarācāryavijayaḍiṇḍimāni
Accusativeśaṅkarācāryavijayaḍiṇḍimam śaṅkarācāryavijayaḍiṇḍime śaṅkarācāryavijayaḍiṇḍimāni
Instrumentalśaṅkarācāryavijayaḍiṇḍimena śaṅkarācāryavijayaḍiṇḍimābhyām śaṅkarācāryavijayaḍiṇḍimaiḥ
Dativeśaṅkarācāryavijayaḍiṇḍimāya śaṅkarācāryavijayaḍiṇḍimābhyām śaṅkarācāryavijayaḍiṇḍimebhyaḥ
Ablativeśaṅkarācāryavijayaḍiṇḍimāt śaṅkarācāryavijayaḍiṇḍimābhyām śaṅkarācāryavijayaḍiṇḍimebhyaḥ
Genitiveśaṅkarācāryavijayaḍiṇḍimasya śaṅkarācāryavijayaḍiṇḍimayoḥ śaṅkarācāryavijayaḍiṇḍimānām
Locativeśaṅkarācāryavijayaḍiṇḍime śaṅkarācāryavijayaḍiṇḍimayoḥ śaṅkarācāryavijayaḍiṇḍimeṣu

Compound śaṅkarācāryavijayaḍiṇḍima -

Adverb -śaṅkarācāryavijayaḍiṇḍimam -śaṅkarācāryavijayaḍiṇḍimāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria