सुबन्तावली ?शङ्कराचार्यविजयडिण्डिम

Roma

नपुंसकम्एकद्विबहु
प्रथमाशङ्कराचार्यविजयडिण्डिमम् शङ्कराचार्यविजयडिण्डिमे शङ्कराचार्यविजयडिण्डिमानि
सम्बोधनम्शङ्कराचार्यविजयडिण्डिम शङ्कराचार्यविजयडिण्डिमे शङ्कराचार्यविजयडिण्डिमानि
द्वितीयाशङ्कराचार्यविजयडिण्डिमम् शङ्कराचार्यविजयडिण्डिमे शङ्कराचार्यविजयडिण्डिमानि
तृतीयाशङ्कराचार्यविजयडिण्डिमेन शङ्कराचार्यविजयडिण्डिमाभ्याम् शङ्कराचार्यविजयडिण्डिमैः
चतुर्थीशङ्कराचार्यविजयडिण्डिमाय शङ्कराचार्यविजयडिण्डिमाभ्याम् शङ्कराचार्यविजयडिण्डिमेभ्यः
पञ्चमीशङ्कराचार्यविजयडिण्डिमात् शङ्कराचार्यविजयडिण्डिमाभ्याम् शङ्कराचार्यविजयडिण्डिमेभ्यः
षष्ठीशङ्कराचार्यविजयडिण्डिमस्य शङ्कराचार्यविजयडिण्डिमयोः शङ्कराचार्यविजयडिण्डिमानाम्
सप्तमीशङ्कराचार्यविजयडिण्डिमे शङ्कराचार्यविजयडिण्डिमयोः शङ्कराचार्यविजयडिण्डिमेषु

समास शङ्कराचार्यविजयडिण्डिम

अव्यय ॰शङ्कराचार्यविजयडिण्डिमम् ॰शङ्कराचार्यविजयडिण्डिमात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria