Declension table of yūthanātha

Deva

MasculineSingularDualPlural
Nominativeyūthanāthaḥ yūthanāthau yūthanāthāḥ
Vocativeyūthanātha yūthanāthau yūthanāthāḥ
Accusativeyūthanātham yūthanāthau yūthanāthān
Instrumentalyūthanāthena yūthanāthābhyām yūthanāthaiḥ yūthanāthebhiḥ
Dativeyūthanāthāya yūthanāthābhyām yūthanāthebhyaḥ
Ablativeyūthanāthāt yūthanāthābhyām yūthanāthebhyaḥ
Genitiveyūthanāthasya yūthanāthayoḥ yūthanāthānām
Locativeyūthanāthe yūthanāthayoḥ yūthanātheṣu

Compound yūthanātha -

Adverb -yūthanātham -yūthanāthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria