Declension table of ?vyutkrāntavartmanā

Deva

FeminineSingularDualPlural
Nominativevyutkrāntavartmanā vyutkrāntavartmane vyutkrāntavartmanāḥ
Vocativevyutkrāntavartmane vyutkrāntavartmane vyutkrāntavartmanāḥ
Accusativevyutkrāntavartmanām vyutkrāntavartmane vyutkrāntavartmanāḥ
Instrumentalvyutkrāntavartmanayā vyutkrāntavartmanābhyām vyutkrāntavartmanābhiḥ
Dativevyutkrāntavartmanāyai vyutkrāntavartmanābhyām vyutkrāntavartmanābhyaḥ
Ablativevyutkrāntavartmanāyāḥ vyutkrāntavartmanābhyām vyutkrāntavartmanābhyaḥ
Genitivevyutkrāntavartmanāyāḥ vyutkrāntavartmanayoḥ vyutkrāntavartmanānām
Locativevyutkrāntavartmanāyām vyutkrāntavartmanayoḥ vyutkrāntavartmanāsu

Adverb -vyutkrāntavartmanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria