सुबन्तावली ?व्युत्क्रान्तवर्त्मना

Roma

स्त्रीएकद्विबहु
प्रथमाव्युत्क्रान्तवर्त्मना व्युत्क्रान्तवर्त्मने व्युत्क्रान्तवर्त्मनाः
सम्बोधनम्व्युत्क्रान्तवर्त्मने व्युत्क्रान्तवर्त्मने व्युत्क्रान्तवर्त्मनाः
द्वितीयाव्युत्क्रान्तवर्त्मनाम् व्युत्क्रान्तवर्त्मने व्युत्क्रान्तवर्त्मनाः
तृतीयाव्युत्क्रान्तवर्त्मनया व्युत्क्रान्तवर्त्मनाभ्याम् व्युत्क्रान्तवर्त्मनाभिः
चतुर्थीव्युत्क्रान्तवर्त्मनायै व्युत्क्रान्तवर्त्मनाभ्याम् व्युत्क्रान्तवर्त्मनाभ्यः
पञ्चमीव्युत्क्रान्तवर्त्मनायाः व्युत्क्रान्तवर्त्मनाभ्याम् व्युत्क्रान्तवर्त्मनाभ्यः
षष्ठीव्युत्क्रान्तवर्त्मनायाः व्युत्क्रान्तवर्त्मनयोः व्युत्क्रान्तवर्त्मनानाम्
सप्तमीव्युत्क्रान्तवर्त्मनायाम् व्युत्क्रान्तवर्त्मनयोः व्युत्क्रान्तवर्त्मनासु

अव्यय ॰व्युत्क्रान्तवर्त्मनम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria