Declension table of ?vyutkrāntakasamāpatti

Deva

FeminineSingularDualPlural
Nominativevyutkrāntakasamāpattiḥ vyutkrāntakasamāpattī vyutkrāntakasamāpattayaḥ
Vocativevyutkrāntakasamāpatte vyutkrāntakasamāpattī vyutkrāntakasamāpattayaḥ
Accusativevyutkrāntakasamāpattim vyutkrāntakasamāpattī vyutkrāntakasamāpattīḥ
Instrumentalvyutkrāntakasamāpattyā vyutkrāntakasamāpattibhyām vyutkrāntakasamāpattibhiḥ
Dativevyutkrāntakasamāpattyai vyutkrāntakasamāpattaye vyutkrāntakasamāpattibhyām vyutkrāntakasamāpattibhyaḥ
Ablativevyutkrāntakasamāpattyāḥ vyutkrāntakasamāpatteḥ vyutkrāntakasamāpattibhyām vyutkrāntakasamāpattibhyaḥ
Genitivevyutkrāntakasamāpattyāḥ vyutkrāntakasamāpatteḥ vyutkrāntakasamāpattyoḥ vyutkrāntakasamāpattīnām
Locativevyutkrāntakasamāpattyām vyutkrāntakasamāpattau vyutkrāntakasamāpattyoḥ vyutkrāntakasamāpattiṣu

Compound vyutkrāntakasamāpatti -

Adverb -vyutkrāntakasamāpatti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria