सुबन्तावली ?व्युत्क्रान्तकसमापत्ति

Roma

स्त्रीएकद्विबहु
प्रथमाव्युत्क्रान्तकसमापत्तिः व्युत्क्रान्तकसमापत्ती व्युत्क्रान्तकसमापत्तयः
सम्बोधनम्व्युत्क्रान्तकसमापत्ते व्युत्क्रान्तकसमापत्ती व्युत्क्रान्तकसमापत्तयः
द्वितीयाव्युत्क्रान्तकसमापत्तिम् व्युत्क्रान्तकसमापत्ती व्युत्क्रान्तकसमापत्तीः
तृतीयाव्युत्क्रान्तकसमापत्त्या व्युत्क्रान्तकसमापत्तिभ्याम् व्युत्क्रान्तकसमापत्तिभिः
चतुर्थीव्युत्क्रान्तकसमापत्त्यै व्युत्क्रान्तकसमापत्तये व्युत्क्रान्तकसमापत्तिभ्याम् व्युत्क्रान्तकसमापत्तिभ्यः
पञ्चमीव्युत्क्रान्तकसमापत्त्याः व्युत्क्रान्तकसमापत्तेः व्युत्क्रान्तकसमापत्तिभ्याम् व्युत्क्रान्तकसमापत्तिभ्यः
षष्ठीव्युत्क्रान्तकसमापत्त्याः व्युत्क्रान्तकसमापत्तेः व्युत्क्रान्तकसमापत्त्योः व्युत्क्रान्तकसमापत्तीनाम्
सप्तमीव्युत्क्रान्तकसमापत्त्याम् व्युत्क्रान्तकसमापत्तौ व्युत्क्रान्तकसमापत्त्योः व्युत्क्रान्तकसमापत्तिषु

समास व्युत्क्रान्तकसमापत्ति

अव्यय ॰व्युत्क्रान्तकसमापत्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria