Declension table of vyavasthāpita

Deva

NeuterSingularDualPlural
Nominativevyavasthāpitam vyavasthāpite vyavasthāpitāni
Vocativevyavasthāpita vyavasthāpite vyavasthāpitāni
Accusativevyavasthāpitam vyavasthāpite vyavasthāpitāni
Instrumentalvyavasthāpitena vyavasthāpitābhyām vyavasthāpitaiḥ
Dativevyavasthāpitāya vyavasthāpitābhyām vyavasthāpitebhyaḥ
Ablativevyavasthāpitāt vyavasthāpitābhyām vyavasthāpitebhyaḥ
Genitivevyavasthāpitasya vyavasthāpitayoḥ vyavasthāpitānām
Locativevyavasthāpite vyavasthāpitayoḥ vyavasthāpiteṣu

Compound vyavasthāpita -

Adverb -vyavasthāpitam -vyavasthāpitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria