Declension table of vyavahārapada

Deva

NeuterSingularDualPlural
Nominativevyavahārapadam vyavahārapade vyavahārapadāni
Vocativevyavahārapada vyavahārapade vyavahārapadāni
Accusativevyavahārapadam vyavahārapade vyavahārapadāni
Instrumentalvyavahārapadena vyavahārapadābhyām vyavahārapadaiḥ
Dativevyavahārapadāya vyavahārapadābhyām vyavahārapadebhyaḥ
Ablativevyavahārapadāt vyavahārapadābhyām vyavahārapadebhyaḥ
Genitivevyavahārapadasya vyavahārapadayoḥ vyavahārapadānām
Locativevyavahārapade vyavahārapadayoḥ vyavahārapadeṣu

Compound vyavahārapada -

Adverb -vyavahārapadam -vyavahārapadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria