Declension table of vyavahāra

Deva

MasculineSingularDualPlural
Nominativevyavahāraḥ vyavahārau vyavahārāḥ
Vocativevyavahāra vyavahārau vyavahārāḥ
Accusativevyavahāram vyavahārau vyavahārān
Instrumentalvyavahāreṇa vyavahārābhyām vyavahāraiḥ vyavahārebhiḥ
Dativevyavahārāya vyavahārābhyām vyavahārebhyaḥ
Ablativevyavahārāt vyavahārābhyām vyavahārebhyaḥ
Genitivevyavahārasya vyavahārayoḥ vyavahārāṇām
Locativevyavahāre vyavahārayoḥ vyavahāreṣu

Compound vyavahāra -

Adverb -vyavahāram -vyavahārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria