Declension table of vyavadāna

Deva

NeuterSingularDualPlural
Nominativevyavadānam vyavadāne vyavadānāni
Vocativevyavadāna vyavadāne vyavadānāni
Accusativevyavadānam vyavadāne vyavadānāni
Instrumentalvyavadānena vyavadānābhyām vyavadānaiḥ
Dativevyavadānāya vyavadānābhyām vyavadānebhyaḥ
Ablativevyavadānāt vyavadānābhyām vyavadānebhyaḥ
Genitivevyavadānasya vyavadānayoḥ vyavadānānām
Locativevyavadāne vyavadānayoḥ vyavadāneṣu

Compound vyavadāna -

Adverb -vyavadānam -vyavadānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria