Declension table of vyavāya

Deva

NeuterSingularDualPlural
Nominativevyavāyam vyavāye vyavāyāni
Vocativevyavāya vyavāye vyavāyāni
Accusativevyavāyam vyavāye vyavāyāni
Instrumentalvyavāyena vyavāyābhyām vyavāyaiḥ
Dativevyavāyāya vyavāyābhyām vyavāyebhyaḥ
Ablativevyavāyāt vyavāyābhyām vyavāyebhyaḥ
Genitivevyavāyasya vyavāyayoḥ vyavāyānām
Locativevyavāye vyavāyayoḥ vyavāyeṣu

Compound vyavāya -

Adverb -vyavāyam -vyavāyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria