Declension table of ?vyatikrānti

Deva

FeminineSingularDualPlural
Nominativevyatikrāntiḥ vyatikrāntī vyatikrāntayaḥ
Vocativevyatikrānte vyatikrāntī vyatikrāntayaḥ
Accusativevyatikrāntim vyatikrāntī vyatikrāntīḥ
Instrumentalvyatikrāntyā vyatikrāntibhyām vyatikrāntibhiḥ
Dativevyatikrāntyai vyatikrāntaye vyatikrāntibhyām vyatikrāntibhyaḥ
Ablativevyatikrāntyāḥ vyatikrānteḥ vyatikrāntibhyām vyatikrāntibhyaḥ
Genitivevyatikrāntyāḥ vyatikrānteḥ vyatikrāntyoḥ vyatikrāntīnām
Locativevyatikrāntyām vyatikrāntau vyatikrāntyoḥ vyatikrāntiṣu

Compound vyatikrānti -

Adverb -vyatikrānti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria