सुबन्तावली ?व्यतिक्रान्ति

Roma

स्त्रीएकद्विबहु
प्रथमाव्यतिक्रान्तिः व्यतिक्रान्ती व्यतिक्रान्तयः
सम्बोधनम्व्यतिक्रान्ते व्यतिक्रान्ती व्यतिक्रान्तयः
द्वितीयाव्यतिक्रान्तिम् व्यतिक्रान्ती व्यतिक्रान्तीः
तृतीयाव्यतिक्रान्त्या व्यतिक्रान्तिभ्याम् व्यतिक्रान्तिभिः
चतुर्थीव्यतिक्रान्त्यै व्यतिक्रान्तये व्यतिक्रान्तिभ्याम् व्यतिक्रान्तिभ्यः
पञ्चमीव्यतिक्रान्त्याः व्यतिक्रान्तेः व्यतिक्रान्तिभ्याम् व्यतिक्रान्तिभ्यः
षष्ठीव्यतिक्रान्त्याः व्यतिक्रान्तेः व्यतिक्रान्त्योः व्यतिक्रान्तीनाम्
सप्तमीव्यतिक्रान्त्याम् व्यतिक्रान्तौ व्यतिक्रान्त्योः व्यतिक्रान्तिषु

समास व्यतिक्रान्ति

अव्यय ॰व्यतिक्रान्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria