Declension table of vyatikara

Deva

NeuterSingularDualPlural
Nominativevyatikaram vyatikare vyatikarāṇi
Vocativevyatikara vyatikare vyatikarāṇi
Accusativevyatikaram vyatikare vyatikarāṇi
Instrumentalvyatikareṇa vyatikarābhyām vyatikaraiḥ
Dativevyatikarāya vyatikarābhyām vyatikarebhyaḥ
Ablativevyatikarāt vyatikarābhyām vyatikarebhyaḥ
Genitivevyatikarasya vyatikarayoḥ vyatikarāṇām
Locativevyatikare vyatikarayoḥ vyatikareṣu

Compound vyatikara -

Adverb -vyatikaram -vyatikarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria