Declension table of vyatītakāla

Deva

MasculineSingularDualPlural
Nominativevyatītakālaḥ vyatītakālau vyatītakālāḥ
Vocativevyatītakāla vyatītakālau vyatītakālāḥ
Accusativevyatītakālam vyatītakālau vyatītakālān
Instrumentalvyatītakālena vyatītakālābhyām vyatītakālaiḥ vyatītakālebhiḥ
Dativevyatītakālāya vyatītakālābhyām vyatītakālebhyaḥ
Ablativevyatītakālāt vyatītakālābhyām vyatītakālebhyaḥ
Genitivevyatītakālasya vyatītakālayoḥ vyatītakālānām
Locativevyatītakāle vyatītakālayoḥ vyatītakāleṣu

Compound vyatītakāla -

Adverb -vyatītakālam -vyatītakālāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria