Declension table of ?vyasanakāla

Deva

MasculineSingularDualPlural
Nominativevyasanakālaḥ vyasanakālau vyasanakālāḥ
Vocativevyasanakāla vyasanakālau vyasanakālāḥ
Accusativevyasanakālam vyasanakālau vyasanakālān
Instrumentalvyasanakālena vyasanakālābhyām vyasanakālaiḥ vyasanakālebhiḥ
Dativevyasanakālāya vyasanakālābhyām vyasanakālebhyaḥ
Ablativevyasanakālāt vyasanakālābhyām vyasanakālebhyaḥ
Genitivevyasanakālasya vyasanakālayoḥ vyasanakālānām
Locativevyasanakāle vyasanakālayoḥ vyasanakāleṣu

Compound vyasanakāla -

Adverb -vyasanakālam -vyasanakālāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria